Paryayvachi Shabd In Sanskrit । संस्कृत में पर्यायवाची शब्द

Paryayvachi Shabd In Sanskrit । संस्कृत में पर्यायवाची शब्द

पर्यायवाची शब्द संस्कृत में – संस्कृत के पर्यायवाची शब्द

 

पर्यायवाची शब्द की परिभाषा

पर्यायवाची शब्द (Synonyms) वह शब्द होते हैं जो एक ही अर्थ या सामान्य अर्थ को व्यक्त करने के लिए प्रयोग किए जा सकते हैं। इन शब्दों का उपयोग भाषा को सुंदर, विविध और समृद्ध बनाने में मदद करता है। ये शब्द एक साथ प्रयोग किए जा सकते हैं ताकि वाक्यों या पाठों को रोचक और संवेदनशील बनाया जा सके। यह शब्द समृद्धि, संगतता और विचारों को समझाने में सहायक होते हैं।

एक शब्द के लिए उसी अर्थ में जो दूसरे शब्द आते हैं, उन्हें पर्यायवाची या समानार्थी शब्द कहते हैं। इस प्रकार के शब्द भाषा में सौन्दर्य को बढ़ाने में सहायक होते हैं। यहाँ कुछ आवश्यक तथा परीक्षा की दृष्टि से उपयोगी शब्दों के पयार्यवाची दिये जा रहे हैं-

संस्कृत भाषायाम् पर्यायवाची शब्दाः

संस्कृत शब्द      पर्यायवाची

[1] असुरः   = दानवः, राक्षसः, दैत्यः ।

[2] अग्निः = पावकः, अनलः, हुताशनः ।

[3] अहंकार = गर्वः, मदः, दर्पः, अभिमानम्।

[4] अनङ्गः = मदन, कामदेवः, मन्मथ ।

[5] आलोकः = प्रकाशः, द्युतिः, प्रभा ।

[6] आम्रः = रसालः, पिकबन्धुः, सहकारः ।

[7] अमृतम् = सुधा, पीयूषः सोमः ।

[8] अम्बरम् = नभः, अन्तरिक्षम्, आकाशः ।

[9] इन्द्रः = शक्रः, सुरेशः, सुरपतिः;,’ पुरन्दरः ।

[10] कोकिलः = पिकः, परभृतः, कलकंठः ।

[11] कमलम् = अम्बुजम्, सरसिजम्, पद्मम् ।

[12] गणेशः = गजाननः, लम्बोदरः, विनायकः।

[13] गंगा = भागीरथी, मन्दाकिनी, देवनदी ।

[14] गजः = कुंजरः, नागः, हस्ती, करी ।

[15] गृहम् = सदनम्, भवनम्, आलयंः ।

[16] चन्द्रः = इन्दुः, सुधाकरः, विधुः ।

[17] मीनः = मत्स्यः, मकरः, सफरी

[18] मयूरः = सारंगः, शिखीः, केकी ।

[19] भाता = जननी, धात्री, अम्बा ।

[20] रात्रिः = निशा, रजनी, यामिनी ।

[21] राजा = नृपः, नरेशः, महीपतिः नृपतिः।

[22] लक्ष्मी = कमला, श्री, हरिप्रिया ।

[23] वायुः = पवनः, अनिलः, समीरणः ।

[24] विप्रः = ब्राह्मणः, द्विजः, भूसुरः ।

[25] वदनम् = मुखम्, वक्त्रम्, आननन् ।

[26] वनम् = अरण्यम्, काननम्, अटवी ।

[27] समुद्रः = सागरः, जलधिः, सिन्धु, उदधि।

[28] स्त्री = अबला, नारी, वनिता, कान्ता ।

[29] लज्जा = त्रपा, ही।

[30] चन्द्रिका = ज्योत्स्ना, कौमुदी, चाँदनी ।

[31] जलम् = आपः, वारिः नीरम्, पानीयम् ।

[32] दुखम् = कष्टम्, पीड़ा, वेदना, क्लेश ।

[33] देवः = सुरः, अमरः, विबुधः, निर्जरः ।

[34] दिवाकरः = भानुः रविः, सूर्यः, सविता ।

[35] नदी = तटिनी, कल्लोलिनी, सरिता ।

[36] पयः – दुग्धम्, क्षीरम्, स्तन्यम् ।

[37] पुष्पम् – कुसुमम्, प्रसूनम्, सुमनम् ।

[38] पर्वत = गिरिः, शैलम्, नगः ।

[39] पुमान् = नरः, मनुष्यः, पुरुषः, मानवः ।

[40] पाणि = करः, हस्तम् ।

[41] पटम् = वस्त्रम्, परिधानम्, वासः ।

[42] पिता = जनकः, तातः, पितृ ।45

[43] ब्रह्मा = चतुराननः विधिः, पतामहः ।

[44] भ्रमरः = मधुकरः, अलिः, मधुपः ।

[45] मनः = मानसम्, हृदयम्, चित्तम ।

[46] शम्भुः = शिवः, हरः, महादेवः ।

[47] मित्रम् = सुहृत, सखा, हितः ।

[48] श्वान = कुक्करः, सारमेयः ।

[49] शत्रुः = अरिः, रिपुः, विपक्षः ।

[50] शरीरम् = तनुः, गात्रम्, वपुः ।

[51] हरिः = विष्णु, लक्ष्मीपतिः, शेषशायी ।

[52] दरिद्रः = दीनः, निर्धनः, रंकः ।

[53] पक्षी = खगः, विहगः, द्विजः, विहंगमः ।

[54] पृथ्वी = धरा, धरित्री, भूमिः।

[55] पुत्रः = तनयः, आत्मजः, सुतः ।

[56] पुत्री = तनया, सुता, तनुजा, आत्मजा ।

[57] हरिणः = मृगः, कुरंगः, सारंगः ।

Related posts

Leave a Comment