विलोम शब्द संस्कृत में । Vilom Shabd In Sanskrit । संस्कृत विलोम शब्द

Vilom Shabd In Sanskrit - संस्कृत विलोम शब्द

विलोम शब्द संस्कृत में – संस्कृत के विलोम शब्द

 

संस्कृत विलोम शब्द 

विलोम शब्द की परिभाषा

विपरीतार्थक (विलोम शब्द) – जो शब्द अर्थ में एक-दूसरे के पूर्णतः विपरीत होते हैं उन्हें विपरीतार्थक या विलोम शब्द कहते हैं। प्रायः भिन्न शब्दों का उपसर्ग परिवर्तन द्वारा तथा लिंग परिवर्तन द्वारा निर्माण होता है। विलोम शब्दों का उपयोग वाक्यों या पाठों में विचारों को स्पष्ट करने और उन्हें रूपांतरित करने में मदद करता है। उदाहरण के

परीक्षोपयोगी कुछ विलोम शब्द यहाँ दिये जा रहे हैं–

Vilom Shabd In Sanskrit

[#] शब्द  =  विलोम

[1] अल्पः = बहुः

[2] अपावनः = पावनः

[3] अग्रजः = अनुजः

[4] आसन्नम् = दूरम्

[5] अनुरक्तिः = विरक्तिः

[6] आस्तिकः = नास्तिकः

[7] अमृतम् = विषम्

[8] अनपत्यता = अपत्यता

[9] उदयः = अस्तम्

[10] उदारः = कृपणः

[11] उत्थानम् = पतनम्

[12] उद्योग = आलस्यम्

[13] उत्कर्षः = अपकर्षः

[14] उपकारः = अपकारः

[15] मानम् = अपमानम्

[16] यशः = अपयशः

[17] पापम् = पुण्यम्

[18] क्रयः = विक्रयः

[19] क्रमः = व्यतिक्रमः

[20] कुपात्रम् = सुपात्रम्

[21] कृतघ्नः = कृतज्ञः

[22] कटुः = मधुरः

[23] ग्रहणम् = त्यागम्

[24] घातः = प्रतिघातः

[25] छलः = निश्छलः

[26] चिरायुः = अल्पायुः

[27] चरः = अचरः, स्थावरः

[28] जीवनम् = मरणम्

[29] पुराणम् = नवीनम्

[30] सद्गतिः = दुर्गतिः

[31] स्थावरः = जंगमः

[32] शान्तिः = अशान्तिः

[33] दुर्गन्धः = सुगन्धः

[34] समः = विषमः

[35] सुलभः = दुर्लभः

[36] सुमतिः = कुमतिः

[37] आदि = अन्तः

[38] मूर्खः = पण्डित

[39] अतिवृष्टिः = अनावृष्टि

[40] जयः = पराजयः

[41] अपमानम् = सम्मानम्

[42] तमः = प्रकाशः

[43] अवनतिः = उन्नतिः

[44] दुश्चरित्रम् = सच्चरितम्

[45] आलोकः = तिमिरः

[46] अज्ञः = विज्ञः

[47] इष्टम् = अनिष्टम्

[48] इच्छा = अनिच्छा

[49] उष्णम् = शीतम्

[50] स्वार्थ = परार्थः

[51] विधवा = सधवा

[52] धनः = निर्धनः

[53] विनाशः = रक्षणम्

[54] रहितम् = सहितम्

[55] उत्तमः = अधमः

[56] निशा = दिवा

[57] स्वकीयः = परकीयः

[58] स्तुतिः = निन्दा

[59] सुजनः = दुर्जनः

[60] सरसः = नीरस्ः

[61] संकीर्णः = विकीर्णः

[62] स्वदेशः = विदेशः

[63] ज्येष्ठः = कनिष्ठः

[64] पुष्टः = कृशः

[65] विधिः = निषेधः

[66] निद्रा = जागरणम्

[67] विवादः = निर्विवादः

[68] पुरातनम् = नवीनम्

[69] सभ्यता = असभ्यता

[70] स्वतन्त्रता = परतन्त्रता

[71] विश्वासः = अविश्वासः

[72] श्यामः = गौरः

[73] मित्रम् = शत्रुः

[74] दुखम् = सुखम्

[75] प्रकाशः = अन्धकारः

[76] बन्धनम् = मोक्षः

[77] वादः = प्रतिवादः

[78] निजः = परः

[79] विद्वान् = मूर्खः

[80] ज्ञानम् = अज्ञानम्

[81] निर्गुणः = सगुणः

[82] उत्तीर्णः = अनुत्तीर्णः

[83] गुरुः = शिष्यः

[84] जड़ = चेतनः

[85] लयः = वृद्धिः

[86] निराकारः = साकारः

[87] महान् = तुच्छः

[88] एकः = अनेकः

Related posts

Leave a Comment