समास संस्कृत में । Samas In Sanskrit । संस्कृत में समास

समास संस्कृत में । Samas In Sanskrit

Samas Case – Sanskrit Grammar – Samas in Sanskrit

समास की परिभाषा

जब दो या दो से अधिक पदों में प्रथम पद की विभक्ति का लोप होकर एक शब्द बनता है, तो उसे समास कहते हैं। यदि पुनः शब्दों में विभक्ति लगाकर अलग-अलग कर दिया जाता है, तो उसे विग्रह कहते हैं। समास में कम से कम दो पद होते हैं। एक को पूर्व पद और दूसरे को उत्तर पद कहते हैं। दोनों पदों को मिलाने पर जो शब्द बनता है उसको समस्त पद कहा जाता है। किसी समास में पूर्वपद प्रधान होता है तो किसी में उत्तर पद अथवा किसी में दोनों ही पद होते हैं, और किसी में दोनों पदों के अतिरिक्त अन्य पद प्रधान होता है।

समास के प्रकार

समास के भेद-समास ६ प्रकार के होते हैं। (१) द्वन्द्व, (२) द्विगु, (३) कर्मधारय, (४) अव्ययी भाव, (५) बहुब्रीहि और (६) तत्पुरुष ।

१. द्वन्द्व समास- (चार्थे द्वन्द्वः) जब दो या दो अधिक पदों के बीच ‘च’ (और) शब्द का लोप हो जाता है तो वहाँ द्वन्द्व समास होता है। जैसे- हरिः च हरः च — हरिहरौ । माता च पिता च माता-पितरी अथवा केवल पितरौ भी होता है। पाणि च पादौ च – पाणिपादम् । सिंहः च सिंही च सिंहौ। रामः च लक्ष्मणः च – रामलक्ष्मणौ । रामः च कृष्णः च – रामकृष्णौ। शिवः च केशवः च-शिवकेशवौ। पार्वती च परमेश्वरः च-पार्वतीपरमेश्वरौ। सीताः च रामः च सीतारामौ। रामः च लक्ष्मणः च भरतः च-रामलक्ष्मणभरताः। मोहनः च गोविन्दः च जगदीशः च मोहनगोविन्दजगदीशाः । अहिः च नकुलः च-अहिनकुलम् । अहः च निशा च–अहर्निशम् ।

२. द्विग् समास- (संख्यापूर्वी द्विगुः) द्विग समास में प्रायः पहला पद संख्यावाची होता है और वह समास प्रायः समुदाय के अर्थ में होता है। जैसे-त्रयाणां लोकानां समाहारः- त्रिलोकी । पञ्चानां, वटानां समाहारः- पंचवटी। त्रयाणां भुवनानां समाहारः त्रिभुवनम् । चतुर्णायुगानां समाहारः- चतुर्युगम् । सप्तानाम् अहां समाहारः सप्ताहः । नवानां रात्रीणां समाहारः- नवरात्रम् । पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । पञ्चानां गवां समाहारः- पञ्चगवम् ।

३. कर्मधारय समास- (विशेषण विशेष्येणबहुलम) कर्मधारय समास में एक पद विशेषण और दूसरा विशेष्य अथवा एक पद उपमेय और दूसरा उपमान होता है जैसे-महान् पुरुषः महापुरुषः । सुन्दरः पुरुषः सुन्दरपुरुषः। वीरः पुरुषः वीरपुरुषः । नीलम् उत्पलम्-नीलोत्पलम् । पीतम् अम्वरम्-पीताम्बरम् । घन इव श्याम घनश्यामः । महान् देवः महादेव । महान् आत्मा – महात्मा । सत् जनः- सज्जनः। विद्या एव धनम् – विद्याधनम् । मुखम् एव चन्द्रः- मुखचन्द्रः। शोभनः पुरुष-सुपुरुषः । दीर्धम् नयनम् दीर्घनयनम् ।

४. अव्ययीभाव समास (पूर्वपद प्रधानोऽव्ययीभावः) अव्ययीभाव समास में पहला-पद अव्यय या कोई उपसर्ग होता है और दूसरा पद संज्ञा या विशेषण होता है। दोनों पद मिलकर क्रिया विशेषण या अव्यय होते हैं जैसे-रूपस्य योग्यम्-अनुरूपम् । शक्तिम् अनतिक्रम्य-यथाशक्तिः । गृहस्य समीपम्-उपग्रहम् । दिने-दिने च प्रतिदिनम् ।

५. बहुब्रीहि समास- (अनेकमन्यपदार्थे) जिस समास में समस्त पद किसी अन्य अर्थ का बोध कराते हैं, उसे बहुब्रीहि समास कहते हैं। जैसे-

प्राप्तं धनं येन सः प्राप्तधनः (पुरुष) (जिसे धन प्राप्त हुआ हो ऐसा पुरुष ।)
जितानि इन्द्रियाणि येन सः जितेन्द्रियः (पुरुषः) (जिसने इन्द्रियों को जीत लिया हो ऐसा पुरुष ।)
दत्तं धनं यस्मै सः – दत्तधनः (पुरुष) (जिसे धन दिया गया हो ऐसा पुरुष ।)
निर्गतं भयं यस्मात् सः -निर्भयः (पुरुषः) (जिससे भय निकल गया हो ऐसा पुरुष ।)
पीतानि अम्बराणि यस्यः सः – पीताम्बरः (कृष्णः) पीले हैं वस्त्र जिसके वह अर्थात् कृष्ण।
गजस्य इव आननं यस्य सः – गजाननः (गज के समान है आनन जिसका अर्थात् गणेश जी ।)
यस्मिन् वीरः पुरुषः तत् ग्रामः (वीरग्रामः) जिसमें वीर पुरुष हो ऐसा गाँव ।
चन्द्रःशेखरे यस्य सः (चन्द्रशेखरः) – चन्द्र है शिखर पर जिसके अर्थात् शिवजी ।

६. तत्पुरुष समास- (उत्तरपद प्रधानस्तत्पुरुषः) तत्पुरुष समास में दो पदों के बीच से द्वितीया से सप्तमी तक की विभक्तियों का लोप रहता है।

जैसे – स्वर्गम् गतः-स्वर्गतः (द्वितीया), व्याघ्रण हतः – व्याघ्रहतः (तृतीया), गवे सुखम् – गोसुखम् (चतुर्थी), व्याघ्रात भयम्-व्याघ्र भयम् (पंचमी), राज्ञः पुरुषः- राजपुरुषः (षष्ठी), शास्त्रे
प्रवीणः-शास्त्र प्रवीणः (सप्तमी)।

नञ् तत्पुरुष – जब कभी किसी प्रथमान्त पद में पहले ‘अ’ या ‘अन्’ लगा होता है तो उसे नञ् तत्पुरुष कहते हैं।
जैसे- न ब्राह्मणः – अब्राह्मणः, न मुखम् – अमुखम्, न दर्शनम्-अदर्शनम्, न अश्वः- अनश्वः ।

अभ्यास

निम्नलिखित सामासिक शब्दों का विग्रह सहित समास लिखिये।

राजपुरुषः, दशाननः, नीलकण्ठः, चतुर्भुजः, विद्यालयः, भग्नावशेषः, लम्बोदरः, लोकप्रियः, राजपुत्रः, चन्द्रशेखरः, चरणकमलः, पीताम्बरः त्रिभुवनम्, प्रत्येकः, आजन्मः, महापुरुषः, कुपुत्रः, चन्द्रशेखरः, पञ्चवाणम्, मीनकेतुः, सदुपदेशः, महर्षि, पथभ्रष्टः, गोपीनाथः, शरणागतः, जीवनदाता, सर्वोदयः, सानुजः चन्द्रमौलिः, कुन्ददेहः, वज्रशरीरः, बालवृद्धौ ।

Related posts

Leave a Comment