दीवाली पर संस्कृत निबंध “दीपावली पर संस्कृत में निबंध। जानिए, दीपावली का महत्त्व, परंपराएँ और उत्सव का सांस्कृतिक पहलू एक सुंदर संस्कृत निबंध के माध्यम से। छात्रों के लिए उपयोगी और सरल।” दीपावली पर 10 लाइन संस्कृत में । 10 Lines on Diwali in Sanskrit दीपावलीः (१) भारतवर्षे बहवः उत्सवाः प्रचलिताः सन्ति। (२) तेषु उत्सवेषु दीपावली भारतस्य एकः प्रमुखतः प्रचलितोत्सवः अस्ति। (३) अयं उत्सवः कार्तिक मासस्य अमावास्यायाः तिथौ भवति। (४) अयं वैश्यानां मुख्यः उत्सवः अस्ति। (५) अस्मिन् अवसरे रात्रौ सर्वेषु स्थलेषु दीपाः ज्वलन्ति लक्ष्मीपूजनञ्च भवति । (६) अस्य उत्सवस्य विषये…
Read More