महात्मा गांधी पर संस्कृत में निबंध । Essay on Mahatma Gandhi in Sanskrit

महात्मा गांधी पर संस्कृत निबंध – बापू का जीवन, विचार, और स्वतंत्रता संग्राम में योगदान संस्कृत भाषा में। महात्मा गान्धी पर संस्कृत निबंध   महात्मा गान्धी (१) महात्मा गांधी अस्माकं प्रियः नेता अस्ति। (२) अस्य पूर्णनाम मोहन दास कर्मचन्द गाँधीः अस्ति। (३) अस्य जन्म १८६९ तमे खिष्टाब्दे अक्टूबर मासस्य द्वितीयायां तिथौ पोरबन्दरे अभवत्। (४) अस्य पितुः नाम कर्मचन्द गाँधी मातुश्च नाम पुतलीबाई आसीत्। (५) अस्य बाल्यादेव सत्यप्रियः धार्मिकः माता-पित्रोः भक्तः आसीत्। (६) अस्य पत्नी कस्तूरबा पवित्रता नारी आसीत्। (७) अयं भारतं स्वतन्त्रम् अकरोत्। (८) अतः वयं एनं महापुरुषं नमामः। हिन्दी…

Read More