संस्कृत में ‘अस्माकं देशः’ विषय पर सरल और प्रभावशाली निबंध। विद्यार्थियों के लिए उपयुक्त, भारत देश की महिमा और गौरव पर आधारित। अस्माकम् देशः पर संस्कृत निबंध अस्माकम् देशः (१) भारतवर्षः अस्माकं देशः अस्ति । (२) हिमालयः अस्य देशस्यः प्रधानः पर्वतः अस्ति । (३) यः अस्य उत्तरे मुकुटमणिः इव शोभते । (४) योऽस्य देशस्य रक्षां करोति । (५) रत्नाकरः अस्य चरणौ सदा प्रक्षालयति । (६) अस्य प्राकृतिकी शोभा अनुपमा अस्ति । (७) अत्र षड् ऋतूणां सुन्दरः क्रमः अस्ति । (८) अस्मिन्नैव देशेऽनेकानि तीर्थानि सन्ति । (९) ईश्वरस्य सर्वऽवताराः…
Read More