“प्रातःकाल पर संस्कृत निबंध — जानिए प्रभात के सौंदर्य, महत्व और मानव जीवन में इसके लाभों का सुंदर वर्णन इस संस्कृत लेख के माध्यम से। छात्रों के लिए उपयुक्त।” प्रातःकाल (प्रभात) पर संस्कृत निबंध प्रातः (प्रभातः) (१) प्रातः सूर्यः उदयति । (२) प्रातः तडागेषु कमलानि विकसन्ति । (३) कमलेषु भ्रमराः गुञ्जन्ति । (४) प्रातः छात्रा स्वपाठं स्मरन्ति । (५) प्रातः भक्ताः ईश्वरं प्रार्थयन्ति । (६) प्रातः मल्लाः व्यायामं कुर्वन्ति । (७) प्रातः गोपालाः धेनून् दुग्धं दुहन्ति । (८) प्रातः जनाः भ्रमणाय उद्यानानि गच्छन्ति । (६) प्रातः वृक्षेषु खगाः कूजन्ति…
Read More